Sunday, 30 March 2014

कुण्डलिका / जलेबी  

kundalika / jalebi

आश्चर्यं नाम १६ शताब्दात् पूर्वं एव कुण्डलिका जलेबी इति नाम्ना ख्याता।
जलेबी
It is fascinating to know our Jalebi was called by that name even before 16th Century.


मूलश्लोकः – १०.१२२ - १२५

द्विप्रस्था शुद्धसमिता प्रस्थं गोधुमगालितम्।
विमर्द्य पयसा स्थाप्यं व्रजेद्यावत्तदम्लताम्॥ १०.१२२
सच्छिद्रे नालिकेरस्य पात्रे निक्षिप्य निर्मले।
परिभ्राम्य परिभ्राम्य घृते तप्ते विपाचयेत्।  १०.१२३
कर्पूरवासितां सूपविधिज्ञैर्नृपवल्लभाम्।
सुपक्वां कङ्कणाकारां सितालेहे विनिक्षिपेत्। १०.१२४
सा तु कुण्डलिका नाम जलेबीति प्रकीर्तिता।
धातुपुष्टिकरा वृष्या हृद्या चेन्द्रियतर्पणी॥ १०.१२५

पदच्छेदः

द्विप्रस्था – two प्रस्था measure, शुद्ध-समिता – fine wheat-flour(like maida), प्रस्थम् –1 प्रस्थम् measure, गोधूमगालितम् – strained wheat flour (आट्टा), विमर्द्य – after kneading it nicely, पयसा – with milk, स्थाप्यम् – kept, व्रजेत् – should it attain, यावत् – till, तत् – that, अम्लताम् – sourness.
सच्छिद्रे - perforated नालिकेरस्य – of coconut , पात्रे – in the shell, निक्षिप्य –by taking, निर्मले –clean,परिभ्राम्य परिभ्राम्य – by cause to move in circle, घृते –in Ghee, तप्ते – hot, विपाचयेत् – should make it to get cooked.
कर्पूरवासिताम् –flavoured by camphor, सूपविधिज्ञैः – by the people who know the cooking methods, नृपवल्लभाम् – liked by kings, सुपक्वां – well cooked, कङ्कण-आकाराम् – shaped like bangle, सितालेहे – sugar syrup, विनिक्षिपेत् – dipped/placed.
सा – That, कुण्डलिका नाम – named as कुण्डलिका, जलेबी इति – as जलेबी,  प्रकीर्तिता – is popularly known, धातुपुष्टिकरा – nourishes all the धातुः - bodily constitutents, वृष्या - aphrodisiac, हृद्या good for the heart, च इन्द्रियतर्पणी – satisfies the senses. 

अन्वयः

द्विप्रस्था शुद्धसमिता प्रस्थं गोधूमगालितं पयसा विमर्द्य स्थाप्यम् तत् अम्लतां व्रजेत्। १०.१२२
निर्मले सच्छिद्रे नालिकेरस्य पात्रे निक्षिप्य परिभ्राम्य परिभ्राम्य तप्ते घृते तत् विपाचयेत्। १०.१२३
कर्पूरवासितां नृपवल्लभां कङ्कण-आकारां सूपविधिज्ञैः सुपक्वां सितालेहे विनिक्षिपेत्। १०.१२४
धातुपुष्टिकरा वृष्या  हृद्या इन्द्रियतर्पणी च सा तु कुण्डलिका नाम जलेबी इति प्रकीर्तिता। १०.१२५

Ingredients

Fine Wheat Flour         - 2 Parts
Wheat Flour (strained) - 1 part
Milk                           - to knead and mix the flours
Ghee                         - to fry the Jalebis
Sugar syrup                - Not very thick 
Camphor (food grade)  - to flavour the syrup - very little

Method

2 parts of fine wheat flour (like maida) 1 part of strained wheat flour is kneaded well with milk is to be kept till it attains sourness.
Then this mixture is poured into a pierced coconut shell. In hot ghee through the hole in the shell the mixture is made to fall in circular shape.  
After it is cooked it is dipped in sugar syrup which has camphor, cardamom and other flavouring agents. 
This is called कुण्डलिका or जलेबी.

Kitchen Trial

The Jalebi made as per this recipe was fantastic in taste. Milk played a great role in augmenting the taste. The mixture has to be kept for over 3-4 hours for it attain the खट्टापन् -sourness. 

Using the coconut shell may be little tricky, so select a coconut shell which is in smaller size and the one which the 3 eyes, piercing that will be simpler.

No comments:

Post a Comment