Friday 11 April 2014

समोसा 

samosa


अथ  प्रसिद्धस्य खाद्यस्य पाककृतिं पश्याम। 

मूलश्लोकः

मण्डकस्य कृता पट्टी पुरणेन प्रपूरिता।
वेष्ट्या शृङ्गाटकाकारं सन्धिं लिम्पेत्कनिष्ठया॥ ६.१३१ 

पदच्छेदः

मण्डकस्य – of the dough, कृता – made, पट्टी – thin spread, पूरणेन – with the filling, प्रपूरिता – well filled, वेष्ट्या – by wrapping, शृङ्गाटक-आकारं - conical in Shape, सन्धिं – edges, लिम्पेत् – plastering, कनिष्ठया – by little finger.

अन्वयः

मण्डकस्य पट्टी कृता पूरणेन प्रपूरिता (वेष्टिः)। वेष्ट्या शृङ्गाटकाकारं सन्धिं कनिष्ठया लिम्पेत्। 
The recipe is not yet complete we will look at the next श्लोकः and understand the meaning as a recipe.

मूलश्लोकः

घृते भृष्टा समोसेति नाम्ना चष्टे हि सूपकैः।सुरुच्या वातजित्बल्या वृष्या पित्तापहा गुरुः॥ ६.१३२ 

पदच्छेदः

घृते भृष्टा – fried in ghee, समोसा इति – as समोसा, नाम्ना – by name, चष्टे – call, सूपकैः – by the cooks, सुरुच्या – tasty, वातजित् – which alleviates वातः, बल्या – which imparts strength, वृष्या - aphrodisiac पित्तापहा - which alleviates पित्तम्, गुरुः – heavy.

अन्वयः

सूपकैः घृते भृष्टा सुरुच्या वातजि बल्या वृष्या पित्तापहा गुरुः समोसा इति नाम्ना हि चष्टे।

Ingredients: 


Fine Wheat Flour  
Salt to taste
Boiled potatoes
Speices for flavour and taste
Ghee for frying

Method

Make dough of fine wheat flour with little salt. Then make it into a thin spread. Fold it in a conical shape and fill it with appropriate fillings like boiled potatoes with required spices. Plaster the edges with the little finger, fry it in ghee. The tasty Samosa alleviates vata and pitta disorders, imparts strength and is aphrodisiac & heavy.

No comments:

Post a Comment